Original

दिष्ट्या तस्मात्पावकात्संप्रमुक्ता यूयं सर्वे पाण्डवाः शत्रुसाहाः ।दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् ॥ ८ ॥

Segmented

दिष्ट्या तस्मात् पावकात् सम्प्रमुक्ता यूयम् सर्वे पाण्डवाः शत्रु-साहाः दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न स कामः ऽभविष्यत्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
पावकात् पावक pos=n,g=m,c=5,n=s
सम्प्रमुक्ता सम्प्रमुच् pos=va,g=m,c=1,n=p,f=part
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
साहाः साह pos=a,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पापो पाप pos=a,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
pos=i
pos=i
कामः काम pos=n,g=m,c=1,n=s
ऽभविष्यत् भू pos=v,p=3,n=s,l=lrn