Original

तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु ॥ ७ ॥

Segmented

तम् अब्रवीद् वासुदेवः प्रहस्य गूढो अपि अग्निः ज्ञायत एव राजन् तम् विक्रमम् पाण्डवेयान् अतीत्य को ऽन्यः कर्ता विद्यते मानुषेषु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ज्ञायत ज्ञा pos=v,p=3,n=s,l=lat
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मानुषेषु मानुष pos=n,g=m,c=7,n=p