Original

अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य ।कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताः स्म सर्वे ॥ ६ ॥

Segmented

अजातशत्रुः च कुरु-प्रवीरः पप्रच्छ कृष्णम् कुशलम् निवेद्य कथम् वयम् वासुदेव त्वया इह गूढा वसन्तो विदिताः स्म सर्वे

Analysis

Word Lemma Parse
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
निवेद्य निवेदय् pos=vi
कथम् कथम् pos=i
वयम् मद् pos=n,g=,c=1,n=p
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
गूढा गुह् pos=va,g=m,c=1,n=p,f=part
वसन्तो वस् pos=va,g=m,c=1,n=p,f=part
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p