Original

तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् ।पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्य पादौ ॥ ५ ॥

Segmented

तथा एव तस्य अपि अनु रौहिणेयस् तौ च अपि हृष्टाः कुरवो ऽभ्यनन्दन् पितृष्वसुः च अपि यदु-प्रवीरौ अगृह्णताम् भारत-मुख्य-पादौ

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अनु अनु pos=i
रौहिणेयस् रौहिणेय pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
पितृष्वसुः पितृष्वसृ pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
यदु यदु pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
अगृह्णताम् ग्रह् pos=v,p=3,n=d,l=lan
भारत भारत pos=n,comp=y
मुख्य मुख्य pos=a,comp=y
पादौ पाद pos=n,g=m,c=2,n=d