Original

ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् ।कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः ॥ ४ ॥

Segmented

ततो ऽब्रवीद् वासुदेवो ऽभिगम्य कुन्ती-सुतम् धर्म-भृताम् वरिष्ठम् कृष्णो ऽहम् अस्मि इति निपीड्य पादौ युधिष्ठिरस्य आजमीढस्य राज्ञः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
निपीड्य निपीडय् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
आजमीढस्य आजमीढ pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s