Original

तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ।अजातशत्रुं परिवार्य तांश्च उपोपविष्टाञ्ज्वलनप्रकाशान् ॥ ३ ॥

Segmented

तत्र उपविष्टम् पृथु-दीर्घ-बाहुम् ददर्श कृष्णः सह रौहिणेयः अजातशत्रुम् परिवार्य तान् च उपोपविष्टान् ज्वलन-प्रकाशान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सह सह pos=i
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
pos=i
उपोपविष्टान् उपोपविश् pos=va,g=m,c=2,n=p,f=part
ज्वलन ज्वलन pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p