Original

वृष्णिप्रवीरस्तु कुरुप्रवीरानाशङ्कमानः सहरौहिणेयः ।जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः ॥ २ ॥

Segmented

वृष्णि-प्रवीरः तु कुरु-प्रवीरान् आशङ्कमानः सह रौहिणेयः जगाम ताम् भार्गव-कर्मशालाम् यत्र आसते ते पुरुष-प्रवीराः

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
तु तु pos=i
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
आशङ्कमानः आशङ्क् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
भार्गव भार्गव pos=n,comp=y
कर्मशालाम् कर्मशाला pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
आसते आस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p