Original

वैशंपायन उवाच ।भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।तमेवार्थं ध्यायमाना मनोभिरासां चक्रुरथ तत्रामितौजाः ॥ १ ॥

Segmented

वैशंपायन उवाच भ्रातुः वचः तत् प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोः तनयाः तदानीम् तम् एव अर्थम् ध्यायमाना मनोभिः आसांचक्रुः अथ तत्र अमित-ओजाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
तनयाः तनय pos=n,g=m,c=1,n=p
तदानीम् तदानीम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ध्यायमाना ध्या pos=va,g=m,c=1,n=p,f=part
मनोभिः मनस् pos=n,g=n,c=3,n=p
आसांचक्रुः आस् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
तत्र तत्र pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s