Original

अहं ततो नकुलोऽनन्तरं मे माद्रीसुतः सहदेवो जघन्यः ।वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतः स्म सर्वे ॥ ९ ॥

Segmented

अहम् ततो नकुलो ऽनन्तरम् मे माद्री-सुतः सहदेवो जघन्यः वृकोदरो ऽहम् च यमौ च राजन्न् इयम् च कन्या भवतः स्म सर्वे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽनन्तरम् अनन्तरम् pos=i
मे मद् pos=n,g=,c=6,n=s
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
जघन्यः जघन्य pos=a,g=m,c=1,n=s
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p