Original

अर्जुन उवाच ।मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मो ह्ययमीप्सितोऽन्यैः ।भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा ॥ ८ ॥

Segmented

अर्जुन उवाच मा माम् नरेन्द्र त्वम् अधर्म-भाजम् कृथा न धर्मो हि अयम् ईप्सितो ऽन्यैः भवान् निवेश्यः प्रथमम् ततो ऽयम् भीमो महा-बाहुः अचिन्त्य-कर्मा

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
माम् मद् pos=n,g=,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्म अधर्म pos=n,comp=y
भाजम् भाज् pos=a,g=m,c=2,n=s
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ईप्सितो ईप्सय् pos=va,g=m,c=1,n=s,f=part
ऽन्यैः अन्य pos=n,g=m,c=3,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
निवेश्यः निवेशय् pos=va,g=m,c=1,n=s,f=krtya
प्रथमम् प्रथमम् pos=i
ततो ततस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s