Original

त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री ।प्रज्वाल्यतां हूयतां चापि वह्निर्गृहाण पाणिं विधिवत्त्वमस्याः ॥ ७ ॥

Segmented

त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राज-पुत्री प्रज्वाल्यताम् हूयताम् च अपि वह्निः गृहाण पाणिम् विधिवत् त्वम् अस्याः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
याज्ञसेनी याज्ञसेनी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
तोषिष्यति तुष् pos=v,p=3,n=s,l=lrt
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
प्रज्वाल्यताम् प्रज्वालय् pos=v,p=3,n=s,l=lot
हूयताम् हु pos=v,p=3,n=s,l=lot
pos=i
अपि अपि pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
पाणिम् पाणि pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s