Original

मुहूर्तमात्रं त्वनुचिन्त्य राजा युधिष्ठिरो मातरमुत्तमौजाः ।कुन्तीं समाश्वास्य कुरुप्रवीरो धनंजयं वाक्यमिदं बभाषे ॥ ६ ॥

Segmented

मुहूर्त-मात्रम् तु अनुचिन्त्य राजा युधिष्ठिरो मातरम् उत्तम-ओजाः कुन्तीम् समाश्वास्य कुरु-प्रवीरः धनंजयम् वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
मुहूर्त मुहूर्त pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तु तु pos=i
अनुचिन्त्य अनुचिन्तय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
उत्तम उत्तम pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
समाश्वास्य समाश्वासय् pos=vi
कुरु कुरु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit