Original

कथं मया नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि ।पाञ्चालराजस्य सुतामधर्मो न चोपवर्तेत नभूतपूर्वः ॥ ५ ॥

Segmented

कथम् मया न अनृतम् उक्तम् अद्य भवेत् कुरूणाम् ऋषभ ब्रवीहि पाञ्चाल-राजस्य सुताम् अधर्मो न च उपवर्तेत न भूत-पूर्वः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
अधर्मो अधर्म pos=n,g=m,c=1,n=s
pos=i
pos=i
उपवर्तेत उपवृत् pos=v,p=3,n=s,l=vidhilin
pos=i
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s