Original

इयं हि कन्या द्रुपदस्य राज्ञस्तवानुजाभ्यां मयि संनिसृष्टा ।यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् ॥ ४ ॥

Segmented

इयम् हि कन्या द्रुपदस्य राज्ञस् ते अनुजा मयि संनिसृष्टा यथोचितम् पुत्र मया अपि च उक्तम् समेत्य भुङ्क्त इति नृप प्रमादात्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुजा अनुजा pos=n,g=f,c=3,n=d
मयि मद् pos=n,g=,c=7,n=s
संनिसृष्टा संनिसृज् pos=va,g=f,c=1,n=s,f=part
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
समेत्य समे pos=vi
भुङ्क्त भुज् pos=v,p=2,n=p,l=lot
इति इति pos=i
नृप नृप pos=n,g=m,c=8,n=s
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s