Original

साधर्मभीता हि विलज्जमाना तां याज्ञसेनीं परमप्रतीताम् ।पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् ॥ ३ ॥

Segmented

सा अधर्म-भीता हि विलज्जमाना ताम् याज्ञसेनीम् परम-प्रतीताम् पाणौ गृहीत्वा उपजगाम कुन्ती युधिष्ठिरम् वाक्यम् उवाच च इदम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अधर्म अधर्म pos=n,comp=y
भीता भी pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
विलज्जमाना विलज्ज् pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
प्रतीताम् प्रती pos=va,g=f,c=2,n=s,f=part
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s