Original

कुटीगता सा त्वनवेक्ष्य पुत्रानुवाच भुङ्क्तेति समेत्य सर्वे ।पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां कष्टं मया भाषितमित्युवाच ॥ २ ॥

Segmented

कुटी-गता सा तु अन् अवेक्ष्य पुत्रान् उवाच भुङ्क्त इति समेत्य सर्वे पश्चात् तु कुन्ती प्रसमीक्ष्य कन्याम् कष्टम् मया भाषितम् इति उवाच

Analysis

Word Lemma Parse
कुटी कुटी pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
अन् अन् pos=i
अवेक्ष्य अवेक्ष् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
भुङ्क्त भुज् pos=v,p=2,n=p,l=lot
इति इति pos=i
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
पश्चात् पश्चात् pos=i
तु तु pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
कष्टम् कष्ट pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit