Original

अब्रवीत्स हि तान्भ्रातॄन्मिथोभेदभयान्नृपः ।सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥ १५ ॥

Segmented

अब्रवीत् स हि तान् भ्रातॄन् मिथस् भेद-भयात् नृपः सर्वेषाम् द्रौपदी भार्या भविष्यति हि नः शुभा

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
मिथस् मिथस् pos=i
भेद भेद pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शुभा शुभ pos=a,g=f,c=1,n=s