Original

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः ।द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ॥ १४ ॥

Segmented

तेषाम् आकार-भाव-ज्ञः कुन्ती-पुत्रः युधिष्ठिरः द्वैपायन-वचः कृत्स्नम् संस्मरन् वै नर-ऋषभ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आकार आकार pos=n,comp=y
भाव भाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s