Original

तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥ १२ ॥

Segmented

तेषाम् हि द्रौपदीम् दृष्ट्वा सर्वेषाम् अमित-ओजस् सम्प्रमथ्य इन्द्रिय-ग्रामम् प्रादुरासीन् मनोभवः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हि हि pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
सम्प्रमथ्य सम्प्रमथ् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
प्रादुरासीन् प्रादुरस् pos=v,p=3,n=s,l=lan
मनोभवः मनोभव pos=n,g=m,c=1,n=s