Original

वैशंपायन उवाच ।ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् ।संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥ ११ ॥

Segmented

वैशंपायन उवाच ते दृष्ट्वा तत्र तिष्ठन्तीम् सर्वे कृष्णाम् यशस्विनीम् सम्प्रेक्ष्य अन्योन्यम् आसीना हृदयैः ताम् अधारयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
तिष्ठन्तीम् स्था pos=va,g=f,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आसीना आस् pos=va,g=m,c=1,n=p,f=part
हृदयैः हृदय pos=n,g=n,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अधारयन् धारय् pos=v,p=3,n=p,l=lan