Original

एवंगते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य ।पाञ्चालराजस्य च यत्प्रियं स्यात्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ॥ १० ॥

Segmented

एवंगते यत् करणीयम् अत्र धर्म्यम् यशस्यम् कुरु तत् प्रचिन्त्य पाञ्चाल-राजस्य च यत् प्रियम् स्यात् तद् ब्रूहि सर्वे स्म वशे स्थिताः ते

Analysis

Word Lemma Parse
एवंगते एवंगत pos=a,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
अत्र अत्र pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
प्रचिन्त्य प्रचिन्तय् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s