Original

वैशंपायन उवाच ।गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ ।तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ ॥ १ ॥

Segmented

वैशंपायन उवाच गत्वा तु ताम् भार्गव-कर्मशालाम् पार्थौ पृथाम् प्राप्य महा-अनुभावौ ताम् याज्ञसेनीम् परम-प्रतीतौ भिक्षा इति अथ अवेदयताम् नर-अग्र्यौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत्वा गम् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भार्गव भार्गव pos=n,comp=y
कर्मशालाम् कर्मशाला pos=n,g=f,c=2,n=s
पार्थौ पार्थ pos=n,g=m,c=1,n=d
पृथाम् पृथा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
महा महत् pos=a,comp=y
अनुभावौ अनुभाव pos=n,g=m,c=1,n=d
ताम् तद् pos=n,g=f,c=2,n=s
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
प्रतीतौ प्रती pos=va,g=m,c=1,n=d,f=part
भिक्षा भिक्षा pos=n,g=f,c=1,n=s
इति इति pos=i
अथ अथ pos=i
अवेदयताम् वेदय् pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
अग्र्यौ अग्र्य pos=a,g=m,c=1,n=d