Original

ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः ।कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥ ९ ॥

Segmented

ततो ऽर्जुनः प्रत्यविध्यद् आपतन्तम् त्रिभिः शरैः कर्णम् वैकर्तनम् धीमान् विकृष्य बलवद् धनुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s