Original

भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ।दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः ।मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥ ८ ॥

Segmented

भीमसेनम् ययौ शल्यो मद्राणाम् ईश्वरो बली दुर्योधन-आदयः तु अन्ये ब्राह्मणैः सह संगताः मृदु-पूर्वम् अयत्नेन प्रत्ययुध्यन् तदा आहवे

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
शल्यो शल्य pos=n,g=m,c=1,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
अयत्नेन अयत्न pos=n,g=m,c=3,n=s
प्रत्ययुध्यन् प्रतियुध् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
आहवे आहव pos=n,g=m,c=7,n=s