Original

ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः ।आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥ ६ ॥

Segmented

ऊचुः च वाचः परुषाः ते राजानो जिघांसवः आहवे हि द्विजस्य अपि वधो दृष्टो युयुत्सतः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
परुषाः परुष pos=a,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
आहवे आहव pos=n,g=m,c=7,n=s
हि हि pos=i
द्विजस्य द्विज pos=n,g=m,c=6,n=s
अपि अपि pos=i
वधो वध pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
युयुत्सतः युयुत्स् pos=va,g=m,c=6,n=s,f=part