Original

ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् ।संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥ ५ ॥

Segmented

ततः कर्ण-मुखान् क्रुद्धान् क्षत्रियाम् तान् रुषा उत्थितान् संपेततुः अभीतौ तौ गजौ प्रतिगजान् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
रुषा रुष् pos=n,g=f,c=3,n=s
उत्थितान् उत्था pos=va,g=m,c=2,n=p,f=part
संपेततुः सम्पत् pos=v,p=3,n=d,l=lit
अभीतौ अभी pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
गजौ गज pos=n,g=m,c=1,n=d
प्रतिगजान् प्रतिगज pos=n,g=m,c=2,n=p
इव इव pos=i