Original

महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥ ४० ॥

Segmented

महन्त् अथ अपराह्णे तु घनैः सूर्य इव आवृतः ब्राह्मणैः प्राविशत् तत्र जिष्णुः ब्रह्म-पुरस्कृतः

Analysis

Word Lemma Parse
महन्त् महन्त् pos=n,g=m,c=7,n=s
अथ अथ pos=i
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
तु तु pos=i
घनैः घन pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part