Original

इति तद्धनुरादाय शुल्कावाप्तं महारथः ।भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥ ४ ॥

Segmented

इति तद् धनुः आदाय शुल्क-अवाप्तम् महा-रथः भ्रात्रा भीमेन सहितः तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शुल्क शुल्क pos=n,comp=y
अवाप्तम् अवाप् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s