Original

विपरीतं मतं जातं व्यासस्यापि महात्मनः ।इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥ ३९ ॥

Segmented

विपरीतम् मतम् जातम् व्यासस्य अपि महात्मनः इति एवम् चिन्तयामास सुत-स्नेह-अन्विता पृथा

Analysis

Word Lemma Parse
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
मतम् मत pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
इति इति pos=i
एवम् एवम् pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सुत सुत pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s