Original

धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः ।मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥ ३८ ॥

Segmented

धार्तराष्ट्रैः हता न स्युः विज्ञाय कुरु-पुंगवाः माया-अन्वितैः वा रक्षोभिः सु घोरैः दृढ-वैरिभिः

Analysis

Word Lemma Parse
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
विज्ञाय विज्ञा pos=vi
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
माया माया pos=n,comp=y
अन्वितैः अन्वित pos=a,g=n,c=3,n=p
वा वा pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
सु सु pos=i
घोरैः घोर pos=a,g=n,c=3,n=p
दृढ दृढ pos=a,comp=y
वैरिभिः वैरिन् pos=n,g=m,c=3,n=p