Original

तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ।अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥ ३७ ॥

Segmented

तेषाम् माता बहुविधम् विनाशम् पर्यचिन्तयत् अनागच्छत्सु पुत्रेषु भैक्ष-काले ऽतिगच्छति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
माता मातृ pos=n,g=f,c=1,n=s
बहुविधम् बहुविध pos=a,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
पर्यचिन्तयत् परिचिन्तय् pos=v,p=3,n=s,l=lan
अनागच्छत्सु अनागच्छत् pos=a,g=m,c=7,n=p
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
भैक्ष भैक्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽतिगच्छति अतिगम् pos=va,g=m,c=7,n=s,f=part