Original

विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ ।कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ ३६ ॥

Segmented

विमुक्तौ जन-संबाधात् शत्रुभिः परिविक्षतौ कृष्णया अनुगतौ तत्र नृ-वीरौ तौ विरेजतुः

Analysis

Word Lemma Parse
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
जन जन pos=n,comp=y
संबाधात् सम्बाध pos=n,g=m,c=5,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
परिविक्षतौ परिविक्षन् pos=va,g=m,c=1,n=d,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
अनुगतौ अनुगम् pos=va,g=m,c=1,n=d,f=part
तत्र तत्र pos=i
नृ नृ pos=n,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
विरेजतुः विराज् pos=v,p=3,n=d,l=lit