Original

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ ॥ ३५ ॥

Segmented

ब्राह्मणैः तु प्रतिच्छन्नौ रौरव-अजिन-वासिन् कृच्छ्रेण जग्मतुः तत्र भीमसेन-धनंजयौ

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
तु तु pos=i
प्रतिच्छन्नौ प्रतिच्छद् pos=va,g=m,c=1,n=d,f=part
रौरव रौरव pos=a,comp=y
अजिन अजिन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d