Original

वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥ ३४ ॥

Segmented

वृत्तो ब्रह्म-उत्तरः रङ्गः पाञ्चाली ब्राह्मणैः वृता इति ब्रुवन्तः प्रययुः ये तत्र आसन् समागताः

Analysis

Word Lemma Parse
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
रङ्गः रङ्ग pos=n,g=m,c=1,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part