Original

त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ ३३ ॥

Segmented

त एवम् संनिवृत्ताः तु युद्धाद् युद्ध-विशारदाः यथावासम् ययुः सर्वे विस्मिता राज-सत्तमाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
संनिवृत्ताः संनिवृत् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
यथावासम् यथावासम् pos=i
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p