Original

तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।निवारयामास महीपतींस्तान्धर्मेण लब्धेत्यनुनीय सर्वान् ॥ ३२ ॥

Segmented

तत् कर्म भीमस्य समीक्ष्य कृष्णः कुन्ती-सुतौ तौ परिशङ्कमानः निवारयामास महीपति तान् धर्मेण लब्धवती इति अनुनीय सर्वान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
परिशङ्कमानः परिशङ्क् pos=va,g=m,c=1,n=s,f=part
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
महीपति महीपति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
लब्धवती लभ् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
अनुनीय अनुनी pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p