Original

तथैव मद्रराजानं शल्यं बलवतां वरम् ।बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥ ३० ॥

Segmented

तथा एव मद्र-राजानम् शल्यम् बलवताम् वरम् बलदेवाद् ऋते वीरात् पाण्डवाद् वा वृकोदरात्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
बलदेवाद् बलदेव pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
वीरात् वीर pos=n,g=m,c=5,n=s
पाण्डवाद् पाण्डव pos=n,g=m,c=5,n=s
वा वा pos=i
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s