Original

अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः ।वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥ ३ ॥

Segmented

अहम् एनान् अजिह्म-अग्रैः शतशो विकिरञ् शरैः वारयिष्यामि संक्रुद्धान् मन्त्रैः आशीविषान् इव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एनान् एनद् pos=n,g=m,c=2,n=p
अजिह्म अजिह्म pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
शतशो शतशस् pos=i
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
वारयिष्यामि वारय् pos=v,p=1,n=s,l=lrt
संक्रुद्धान् संक्रुध् pos=va,g=m,c=2,n=p,f=part
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i