Original

कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात् ।को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥ २९ ॥

Segmented

कृष्णाद् वा देवकीपुत्रात् फल्गुनाद् वा परंतपात् को वा दुर्योधनम् शक्तः प्रतियोधयितुम् रणे

Analysis

Word Lemma Parse
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
वा वा pos=i
देवकीपुत्रात् देवकीपुत्र pos=n,g=m,c=5,n=s
फल्गुनाद् फल्गुन pos=n,g=m,c=5,n=s
वा वा pos=i
परंतपात् परंतप pos=a,g=m,c=5,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्रतियोधयितुम् प्रतियोधय् pos=vi
रणे रण pos=n,g=m,c=7,n=s