Original

को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥ २८ ॥

Segmented

को हि राधासुतम् कर्णम् शक्तो योधयितुम् रणे अन्यत्र रामाद् द्रोणाद् वा कृपाद् वा अपि शरद्वतः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
राधासुतम् राधासुत pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
योधयितुम् योधय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
अन्यत्र अन्यत्र pos=i
रामाद् राम pos=n,g=m,c=5,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
वा वा pos=i
कृपाद् कृप pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
शरद्वतः शरद्वन्त् pos=n,g=m,c=5,n=s