Original

ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः ।विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥ २७ ॥

Segmented

ऊचुः च सहिताः तत्र साधु इमे ब्राह्मण-ऋषभाः विज्ञायन्ताम् क्वजन्मानः क्वनिवासाः तथा एव च

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
साधु साधु pos=a,g=n,c=1,n=s
इमे इदम् pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
विज्ञायन्ताम् विज्ञा pos=v,p=3,n=p,l=lot
क्वजन्मानः क्वजन्मन् pos=a,g=m,c=1,n=p
क्वनिवासाः क्वनिवास pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i