Original

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥ २६ ॥

Segmented

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते शङ्किताः सर्व-राजानः परिवव्रुः वृकोदरम्

Analysis

Word Lemma Parse
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
शल्ये शल्य pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
शङ्किते शङ्क् pos=va,g=m,c=7,n=s,f=part
शङ्किताः शङ्क् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s