Original

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥ २५ ॥

Segmented

तत्र आश्चर्यम् भीमसेनः चकार पुरुष-ऋषभः यत् शल्यम् पतितम् भूमौ न अहनत् बलिनम् बली

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
यत् यत् pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
अहनत् हन् pos=v,p=3,n=s,l=lun
बलिनम् बलिन् pos=a,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s