Original

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥ २४ ॥

Segmented

ततो भीमः समुत्क्षिप्य बाहुभ्याम् शल्यम् आहवे न्यवधीद् बलिनाम् श्रेष्ठो जहसुः ब्राह्मणाः ततस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
शल्यम् शल्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
न्यवधीद् निवध् pos=v,p=3,n=s,l=lun
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
जहसुः हस् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
ततस् ततस् pos=i