Original

अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ ।मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥ २३ ॥

Segmented

अन्योन्यम् आह्वयन्तौ तौ मत्तौ इव महा-गजौ मुष्टिभिः जानुभिः च एव निहन् इतरेतरम् मुहूर्तम् तौ तथा अन्योन्यम् समरे पर्यकर्षताम्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आह्वयन्तौ आह्वा pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
महा महत् pos=a,comp=y
गजौ गज pos=n,g=m,c=1,n=d
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
जानुभिः जानु pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
निहन् निहन् pos=va,g=m,c=1,n=d,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
पर्यकर्षताम् परिकृष् pos=v,p=3,n=d,l=lan