Original

युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ ।बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥ २२ ॥

Segmented

युद्धम् तु उपेयतुः तत्र राजञ् शल्य-वृकोदरौ बलिनौ युगपन् मत्तौ स्पर्धया च बलेन च

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तु तु pos=i
उपेयतुः उपे pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शल्य शल्य pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d
बलिनौ बलिन् pos=a,g=m,c=1,n=d
युगपन् युगपद् pos=i
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i