Original

ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् ।स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥ २० ॥

Segmented

ब्राह्मे पौरंदरे च अस्त्रे निष्ठितो गुरु-शासनात् स्थितो अस्मि अद्य रणे जेतुम् त्वाम् वीर अविचलः भव

Analysis

Word Lemma Parse
ब्राह्मे ब्राह्म pos=a,g=n,c=7,n=s
पौरंदरे पौरंदर pos=a,g=n,c=7,n=s
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
निष्ठितो निष्ठा pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
अविचलः अविचल pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot