Original

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ २ ॥

Segmented

तान् एवम् वदतो विप्रान् अर्जुनः प्रहसन्न् इव उवाच प्रेक्षका भूत्वा यूयम् तिष्ठत पार्श्वतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
वदतो वद् pos=va,g=m,c=2,n=p,f=part
विप्रान् विप्र pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रेक्षका प्रेक्षक pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
यूयम् त्वद् pos=n,g=,c=1,n=p
तिष्ठत स्था pos=v,p=2,n=p,l=lot
पार्श्वतः पार्श्वतस् pos=i