Original

वैशंपायन उवाच ।तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत ।नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ।ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥ १९ ॥

Segmented

वैशंपायन उवाच तम् एवंवादिनम् तत्र फल्गुनः प्रत्यभाषत न अस्मि कर्ण धनुर्वेदो न अस्मि रामः प्रतापवान् ब्राह्मणो ऽस्मि युधाम् श्रेष्ठः सर्व-शस्त्र-भृताम् वरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
धनुर्वेदो धनुर्वेद pos=n,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s