Original

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥ १८ ॥

Segmented

न हि माम् आहवे क्रुद्धम् अन्यः साक्षात् शचीपति पुमान् योधयितुम् शक्तः पाण्डवाद् वा किरीटिनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अन्यः अन्य pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
शचीपति शचीपति pos=n,g=m,c=5,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
योधयितुम् योधय् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
पाण्डवाद् पाण्डव pos=n,g=m,c=5,n=s
वा वा pos=i
किरीटिनः किरीटिन् pos=n,g=m,c=5,n=s